Printfriendly

July 19, 2014

Shri Teevra Mahakali Stotra


विरन्च्यादिदेवास्त्रयस्ते गुणास्त्रीम्,
समाराध्य कालीं प्रधाना बभूवुः।
अनादिं सुरादिं मखादिं भवादिं,
स्वरूपं त्वदीयं न विदन्ति देवाः।।१।।

जगन्मोहिनीयं तु वाग्वादिनीयम्,
सुहद्पोषिणी शत्रुसंहारणीयम्। 
वचस्तम्भनीयम किमुच्चाटनीयम्,
स्वरूपं त्वदीयं न विदन्ति देवाः।।२।।

इयं स्वर्गदात्री पुनः कल्पवल्ली,
मनोजास्तु कामान्यथार्थ प्रकुर्यात्।
तथा ते कृतार्था भवन्तीति नित्यं,
स्वरूपं त्वदीयं न विदन्ति देवाः।।३।।

सुरापानमत्ता सुभक्तानुरक्ता,
लसत्पूतचित्ते सदाविर्भवस्ते।
जपध्यान पूजासुधा धौतपंका,
स्वरूपं त्वदीयं न विदन्ति देवाः।।४।।

चिदानन्दकन्द हसन्मन्दमन्द,
शरच्चंद्र कोटिप्रभापुंज बिम्बम्।
मुनीनां कवीनां हृदि ध्योतयन्तम,
स्वरूपं त्वदीयं न विदन्ति देवाः।।५।। 

महामेघकाली सुरक्तापि शुभ्रा,
कदाचिद्धिचित्रा कृतिर्योगमाया।
न बाला न वृद्धा न कामातुरापि,
स्वरूपं त्वदीयं न विदन्ति देवाः।।६।।

क्षमास्वापराधं महागुप्तभावं,
मय लोकमध्ये प्रकाशीकृतंयत्।
तवध्यान पूतेन चापल्यभावात्,
स्वरूपं त्वदीयं न विदन्ति देवाः।।७।।

यदि ध्यान युक्तं पठेद्यो मनुष्य,
स्तदा सर्वलोके विशालो भवेच्च।
गृहे चाष्ट सिद्धिर्मृते चापि मुक्तिः,
स्वरूपं त्वदीयं न विदन्ति देवाः।।८।।

 ।।इति श्री तीव्र महाकाली स्तोत्रम् सम्पूर्णम्।।
      

No comments:

Post a Comment

Related Posts Plugin for WordPress, Blogger...