विनियोगः
ॐ अस्याश्चाक्षुषी विद्याया अहिर्बुध्न्य,
ऋषिर्गायत्री, छन्दः सूर्यो देवता,
चक्षूरोगनिवृत्तये विनियोगः।
ॐ चक्षुः चक्षुः चक्षुः तेजः स्थिरो भव।
मां पाहि पाहि।
त्वरितं चक्षूरोगान् शमय शमय।
मम जातरूपं तेजो दर्शय दर्शय।
यथा अहम् अन्धो न स्यां तथा कल्पय कल्पय।
कल्याणं कुरु कुरु।
यानि मम पूर्वजन्मोपार्जितानि चक्षुःप्रतिरोधकदुष्कृतानि सर्वाणि निर्मूलय निर्मूल्य।
ॐ नमः चक्षुस्तेजोदात्रे दिव्याय भास्कराय।
ॐ नमः करुणाकरायामृताय।
ॐ नमः सूर्याय।
ॐ नमो भगवते सूर्यायाक्षितेजसे नमः।
खेचराय नमः।
महते नमः।
रजसे नमः।
तमसे नमः।
असतो मा सद्गमय।
तमसो मा ज्योतिर्गमय।
मृत्योर्मा अमृतं गमय।
उष्णो भगवाञ्छुचिरूपः।
हंसो भगवान शुचिरप्रतिरूपः।
य इमां चाक्षुष्मती विद्यां ब्राह्मणो नित्यमधीते न तस्याक्षिरोगो भवति।
न तस्य कुले अन्धो भवति।
अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा विद्यासिद्धिर्भवति।
ॐ नमो भगवते आदित्याय अहोवाहिनी अहोवाहिनी स्वाहा।
।।इति श्रीकृष्णयजुर्वेदीया चाक्षुषी विद्या सम्पूर्णं।।
No comments:
Post a Comment