Printfriendly

December 12, 2013

Shri Vishnu Ashta Vinshatinaam Stotra


अर्जुन उवाच 
किं नु नाम सहस्त्राणि जपते च पुनः पुनः।
यानि नामानि दिव्यानि तानि चाचक्ष्व केशव।।१।।

श्री भगवानुवाच 
मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम्।
गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम्।।२।।

Buy Wisdom of the Rishis: The Three Upanishads, Ishavasya, Kena, Mandukya by Sri M from Flipkart.com

पद्मनाभं सहस्त्राक्षं वनमालिं हलायुधम्।
गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम्।।३।।

विश्वरूपं वासुदेवं रामं नारायणं हरिम्।
दामोदरं श्रीधरं च वेदाङ्गं गरुड़ध्वजम्।।४।।

अनन्तं कृष्णगोपालं जपतो नास्ति पातकम्।
गवां कोटिप्रदानस्य अश्वमेधशतस्य च।।५।।

कन्यादानसहस्त्राणां फलं प्राप्नोति मानवः।
अमायां वा पौर्णमास्यामेकादश्यां तथैव च।।६।।

संध्याकाले स्मरेन्नित्यं प्रातःकाले तथैव च।
मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते।।७।।

।।इति श्री कृष्णार्जुनसंवादे श्री विष्णोरष्टाविंशतिनामस्तोत्रं संपूर्णम।।

No comments:

Post a Comment

Related Posts Plugin for WordPress, Blogger...