Printfriendly

June 10, 2014

Shri Hanumat Stavan


सोरठा - प्रनवउँ पवनकुमार खल बन पावक ग्यानघन।
जासु हृदय आगार बसहिं राम सर चाप धर।।

अतुलितबलधामं हेमशैलाभदेहं, दनुजवनकृशानुं ज्ञानिनामग्रगण्यम्।
सकलगुणनिधानं वानराणामधीशं, रघुपतिप्रियभक्तं वातजातं नमामि।।

Buy Journey of Awakening by Ram Dass from Flipkart.com

गोष्पदीकृतवारीशं मशकीकृतराक्षसम्।
रामायणमहामालारत्नं वन्देsनिलात्मजम्।।

अञ्जनानन्दनं वीरं जानकीशोकनाशनम्।

कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम्।।

उल्लङ्घय सिन्धोः सलिलं सलीलं, यः शोकवह्निं जनकात्मजायाः।

आदाय तेनैव ददाह लङ्कां, नमामि तं प्राञ्जलिराञ्जनेयम्।।

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपध्ये।।

आंजनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम्।

पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम्।।

यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम्।

वाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम्।।

।।इति श्री हनुमत स्तवन सम्पूर्णम्।।

       

No comments:

Post a Comment

Related Posts Plugin for WordPress, Blogger...