अहमेवासमेवाग्रे नान्यध्यत्सदसत्परम्।
पश्चादहं यदेतच्च योsवशिष्येत सोsस्म्यहम्।।१।।
ऋतेsर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि।
तद्विद्यादात्मनो मायां यथाssभासो यथा तमः।।२।।
यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु।
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम्।।३।।
एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाssत्मनः।
अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा।।४।।
।।इति श्री चतुःश्लोकि भागवतं सम्पूर्णं।।
No comments:
Post a Comment