Printfriendly

November 20, 2014

Shri Chatuh Shloki Bhagawat


अहमेवासमेवाग्रे नान्यध्यत्सदसत्परम्।
पश्चादहं यदेतच्च योsवशिष्येत सोsस्म्यहम्।।१।।

ऋतेsर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि।
तद्विद्यादात्मनो मायां यथाssभासो यथा तमः।।२।।


यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु।
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम्।।३।।

एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाssत्मनः।
अन्वयव्यतिरेकाभ्यां त् स्यात् सर्वत्र सर्वदा।।४।।

।।इति श्री चतुःश्लोकि भागवतं सम्पूर्णं।।


No comments:

Post a Comment

Related Posts Plugin for WordPress, Blogger...