Printfriendly

February 6, 2014

Shri Brihaspati Kavach


विनियोगः
अस्य श्रीबृहस्पति कवचस्तोत्रमन्त्रस्य
ईश्वर ऋषिः, अनुष्टुप् छन्दःगुरुर्देवता
गं बीजं, श्री शक्तिः, क्लीं कीलकं,
बृहस्पति प्रीत्यर्थं जपे विनियोगः।।

Buy Living With the Himalayan Masters by Swami Rama from Flipkart.com

ध्यानम् 
अभीष्टफलदं वन्दे सर्वज्ञं सुर पूजितम्।
अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिं।।

अथ बृहस्पति कवचम् 
बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः।  
कर्णो सुरगुरुः पातु नेत्रे मेsभीष्टदायकः।।१।। 

जिव्हां पातु सुराचार्यो नासां मे वेदपारगः। 
मुखं मे पातु सर्वज्ञो कण्ठं मे देवतागुरुः।।२।।

भुजा वाङ्गीरसः पातु करौ पातु शुभप्रदः। 
स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः।।३।।

नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः
कटिं पातु जगद्वन्द्य ऊरु मे पातु वाक्पतिः।।४।।

जानुजङ्घे सुराचार्यो पादौ विश्र्वात्मकस्तथा
अन्यानि यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः।।५।।

फलश्रुतिः  
इत्येतत्कवचं दिव्यं त्रिसन्ध्यं यः पठेन्नरः
सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत्।।

।।इति श्रीब्रह्मयामलोक्तं बृहस्पति कवचम् सम्पूर्णं।।


Related Posts Plugin for WordPress, Blogger...