Printfriendly

July 12, 2015

Shri Shiva Manas Pooja Stotra


रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं 
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम्। 
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा 
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्।।१।।


सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं 
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम्।
शाकानामयुतं जलं रुचिकरं कर्पूरखंडोज्जवलं 
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु।।२।।

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं 
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविद्या ह्येतत्समस्तं मया 
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो।।३।।

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं 
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो 
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्।।४।।

करचरणकृतं वाक्कायजं कर्मजं वा 
श्रवणनयनजं वा मानसं वापराधम्।
विहितमविहितं वा सर्वमेतत्क्षमस्व 
जय जय करुणाब्धे श्रीमहादेव शम्भो।।५।।

।। इति श्री मच्छङ्कराचार्य विरचिता शिवमानस पूजा समाप्ता।।


No comments:

Post a Comment

Related Posts Plugin for WordPress, Blogger...